पुराण विषय अनुक्रमणिका(अ-अनन्त) Purana Subject Index

Atri

अत्रि

टिप्पणी : जब तक हम मनोमय कोश तक सीमित रहते हैं, तब तक हमारी चेतना के तीन रूप होते हैं भावनामय, क्रियामय और ज्ञानमय। मनोमय से ऊपर उठने पर, विज्ञानमय कोश में पहुंचने पर चेतना सिमट कर एकाकार हो जाती है। वही अ+त्रि= अत्रि है। अत्रि को सबका अत्ता(खाने वाला) भी कहा जाता है और उसकी निष्पत्ति अद् धातु से की जाती है फतहसिंह

     ऋग्वेद के पांचवें मण्डल के ऋषि अत्रि व उनके पुत्र हैं। अत्रि ऋषि की प्रकृति को समझने के लिए वैदिक व पौराणिक साहित्य में विभिन्न प्रयास किए गए हैं। महाभारत अनुशासन पर्व ९३.८२ में अत्रि अपने नाम की निरुक्ति करते हुए कहते हैं कि जो अरात्रि है, वही अत्रि है। जाग्रत, स्वप्न और सुषुप्ति से परे तुरीया अवस्था को अरात्रि कह सकते हैं। तब यह तीन से परे की अवस्था अत्रि कहलाएगी। पुराणों में अरात्रि की इस अवस्था की व्याख्या अत्रि-पत्नी अनसूया के रूप में की गई है। अनसूया अर्थात् अन्-असूर्या। अत्रि को तुरीयावस्था से सम्बन्धित करने की कल्पना की पुष्टि ऋग्वेद ५.४०.६ की ऋचा से होती है जहां अत्रि तुरीय ब्रह्म द्वारा राहु/स्वर्भानु से विद्ध सूर्य को प्राप्त करते हैं।

     अत्रि ऋषि की एक निरुक्ति शतपथ ब्राह्मण १.४.५.१३ में की गई है जिसका निहितार्थ विचारणीय है। यहां प्रजापति द्वारा मन और वाक् के बीच मन को श्रेष्ठ घोषित करने पर वाक् के गर्भ का पतन हो जाता है जो अत्रि बनता है। चूंकि वाक् मुख से निकलती है, अतः अत्रि को मुख से सम्बन्धित माना गया है जो सर्व प्रकार के अन्न का भक्षण करता है।

     जैमिनीय ब्राह्मण २.२१९ में अत्रि व अन्य ऋषियों की प्रकृति की व्याख्या के प्रयास में कहा गया है कि अत्रि की कामना है कि उनकी प्रजा भूयिष्ठ हो। गोपथ ब्राह्मण १.२.१७ इत्यादि में उल्लेख है कि राहु द्वारा ग्रस्त सूर्य की रक्षा केवल अत्रि ही कर पाए, जिसके बदले में उन्होंने अपनी प्रजा को दक्षिणा प्राप्ति का अधिकार दिलाया। अतः यज्ञ में सर्वप्रथम आत्रेय को हिरण्य दिया जाता है।

     जैमिनीय ब्राह्मण २.२८१ के अनुसार पहले चार(अन्नमय, प्राणमय, मनोमय व विज्ञानमय कोश?) मिथुन हैं। यह बृहद् और रथन्तर (बहिर्मुखी व अन्तर्मुखी चेतना?) के दिव्य मिथुन हैं। पांचवें हिरण्यय कोश का मिथुन नहीं होता। अत्रि की कामना है कि यह चार कोश वीर बन जाएं। वही वीर है जो आत्मा के वीर्य के अनुदिश वीर है।

     ऋग्वेद ५.४० में अत्रि द्वारा राहु/स्वर्भानु से विद्ध सूर्य की रक्षा करने का उल्लेख है। ब्राह्मण ग्रन्थों में इस आख्यान का सार्वत्रिक उल्लेख है( जैमिनीय ब्राह्मण १.८०, शतपथ ब्राह्मण ४.३.४.२१, ताण्ड्य ब्राह्मण ६.६.८ १४.११.१५ इत्यादि)। इस आख्यान में अत्रि द्वारा सूर्य से तम का अपाहन करने पर प्रथम बार कृष्णा अवि, दूसरी बार धूम्रा अवि और तीसरी बार फल्गु अवि की उत्पत्ति हुई। ताण्ड्य ब्राह्मण १४.११.१५ के अनुसार यज्ञ में जिन दिनों को छन्दोम कहा जाता है, वही तम का रूप हैं। यहां जिस अवि का उल्लेख है, उसकी व्याख्या उपनिषदों में अविमुक्त/वाराणसी के रूप में की गई है। जाबालोपनिषद २ व ५ तथा रामोत्तरतापिन्युपनिषद ३.१ में उल्लेख है कि अत्रि ने याज्ञवल्क्य से अनन्त, अव्यक्त, परिपूर्णानन्द आत्मा को जानने का उपाय पूछा। याज्ञवल्क्य ने उन्हें उत्तर के रूप में अविमुक्त क्षेत्र की महिमा के रूप में असि और वरणा नदियों के बीच भ्रूमध्य में स्थिति वाराणसी की महिमा बताई।

     ऋग्वेद १.११६.८ इत्यादि में असुरों द्वारा ऋबीस? में बद्ध अत्री की अश्विनौ द्वारा रक्षा करने का उल्लेख है। ऋग्वेद १.११२.७, १.११८.७ तथा १.१८०.४ इत्यादि के उल्लेख के अनुसार अत्रि जिस घर्म से परितप्त हो रहे थे, अश्विनौ ने उस घर्म को ओमान, मधुमान् बना दिया, अथवा उसे शीतल बना दिया(घर्म का एक रूप मनुष्य के अन्दर सर्वदा सुनाई देने वाली घॄं प्रकार की ध्वनि है। यह ओम का रूप बन जाए, यही अभीष्ट है।

     ऋग्वेद की ५.७.८ इत्यादि कईं ऋचाओं में अग्नि से अत्रिवत् होकर आने की कामना की गई है। जैसे अत्रि सब कुछ भक्षण कर जाते हैं, वैसे ही अग्नि भी सब कुछ भक्षण कर जाती है।

प्रथम प्रकाशन : १९९४ ई.

 

 

पुराणेषु या कथा सर्वाधिक रूपेण प्रकटयति, तस्यां कथायां अत्रिः स्वरेतं, वीर्यं ऊर्ध्वमुखी करोति येन तत् वीर्यं तस्य चक्षुर्भ्यः स्रवति एवं सोमरूपे परिवर्तयति। दश दिशः तस्य सोमस्य प्रतिष्ठापनं कुर्वन्ति, किन्तु यदा ते दिशः सोमस्य प्रतिष्ठापने असमर्थाः भवन्ति, तदा तत् सोमः पृथिव्यामुपरि पतति। तदा प्रजापतिः तं सोमं रथोपरि प्रतिष्ठापयति। तदोपरि तत् सोमः तपः कृत्वा द्युलोक आदिषु प्रतिष्ठायाः प्राप्तिं करोति। अत्र अयं उल्लेखनीयमस्ति यत् यदा ऊर्जायाः गतिः ऊर्ध्वा भविष्यति, तदा तस्याः स्रवणं न केवलं चक्षुर्भ्यः भविष्यति, अपितु श्रोत्र, नासिकादि सर्वेभ्यः खातेभ्यः भविष्यति। अतः अत्रिऋषेः संदर्भे अयं विशिष्टा स्थितिरस्ति यत् सोमस्य स्रवणं चक्षुर्भ्यां अस्ति। अस्य परिणामं अयं भविष्यति यत् देहे सर्वत्र ज्योत्स्नायाः साम्राज्यं भविष्यति। मत्स्य एवं विष्णुधर्मोत्तर पुराणे कथा अस्ति यत् कुरूप राजा पुरूरवा रूपप्राप्ति हेतु अत्र्याश्रमे तपः करोति एवं स्वदेहे नक्षत्राणां न्यासं करोति। अनेन प्रकारेण सः रूपस्य प्राप्तिं करोति। अत्रायं उल्लेखनीयः यत् पृथिव्योपरि यत् किंचित् दर्शनीयं अस्ति, तत् सर्वं ज्योतिष शास्त्रानुसारेण विभिन्न नक्षत्राणां विकृतं रूपमस्ति। अतः पुरूरवसा स्वदेहे नक्षत्राणां दर्शनस्य तथ्यस्य निहितार्थं अयं प्रतीयते यत् सः पृथिव्योपरि दृश्यमानेषु सर्वेषु विकृतरूपेषु सत्यदर्शनकरणे समर्थः भवति। पुराणेषु अन्य कथानुसारेण यदा स्वर्भानुः सूर्यं ग्रसति, तदा अत्रिः स्वसामर्थ्येन प्रभाकररूपेण पृथिव्योपरि प्रभायाः प्रसारं करोति। अयं संकेतः यत् पाशबद्धासु स्थितिषु अपि सत्यस्य दर्शनं संभवमस्ति।

     भविष्यपुराणे विशिष्टं कथनमस्ति यत् सोमः षष्ठः वसुः अस्ति। तदग्रे सप्तममं वसुः प्रत्यूषमस्ति एवं अष्टमं वसुः प्रभासमस्ति। एवं प्रकारेण, यदा अत्रिः तपसा सोमस्य प्रतिष्ठां कर्तुं सफलं भवति, तदोपरि प्रत्यूषस्य एवं प्रभासस्य साधना अपि अपेक्षितं भवति। सोमस्य तादात्म्यं ब्रह्मा सार्द्धं, प्रत्यूषस्य रुद्रेण सह एवं प्रभासस्य विष्णुना सह अस्ति। पुराणेषु सार्वत्रिक रूपेण उपलब्धस्य कथानुसारेण अत्रि – पत्नी अनसूया तान् त्रीन् देवान् स्वपुत्राणां रूपे आविष्करोति। अनेन प्रकारेण अत्रिः सत्, रज एवं तमोगुणोपरि नियन्त्रणं करोति। ब्रह्मा, विष्णुः एवं रुद्रः एव ओंकारस्य त्रयाणां मात्राणां अ(ऊर्जायाः आदानं), उ(ऊर्जायाः संरक्षणं, स्थैर्यं) एवं म(विकृत ऊर्जायाः संहरणं) अधिपतयः अपि सन्ति। एवं प्रकारेण अत्रिः स्वनामस्य निहितार्थस्य चरितार्थं करोति यत् तस्य भक्तिः त्रिगुणात्मिकायाः प्रकृत्योपरि समानरूपेण अस्ति –

त्रिगुणायां प्रकृत्यां त्रिर्विष्णावश्च प्रवर्त्तते ।।

तयोभक्तिः समा यस्य तेन बालोऽत्रिरुच्यते ।। ब्रह्मवैवर्त्त १.२२.१५।।

     सूक्ष्मरूपेण, ब्रह्मणः कार्यं असममितायाः प्रकृत्याः सममितिकरणं अस्ति येन कारणेन सः सृष्टिकरणे समर्थं भवति। भविष्य पुराणे षष्ठमवसोः संज्ञा सोमः अस्ति। अयं उल्लेखनीयमस्ति यत् अन्येषु पुराणेषु प्रथमतः आरभ्य षष्ठम वसुपर्यन्तानां वसूनां नामानि एवं तेषां क्रमाः विभिन्नाः सन्ति। अन्येषु पुराणेषु सोमस्य स्थानं तृतीयं अथवा चतुर्थं अस्ति। अयं संकेतः यत् वसु, धनात्मक स्थितिप्रापणस्य साधनायाः चरणेषु विषये मतैक्यं नास्ति। सप्तम एवं अष्टम वसुभ्यां उपरि सर्वेषु पुराणेषु मतैक्यं अस्ति। सप्तमस्य प्रत्यूषवसोः पुत्रस्य नाम देवलमस्ति येन कारणेन अयं प्रतीयते यत् अयं वसुः निर्धारितस्य भाग्यस्य दिशापरिवर्तनकरणे समर्थः अस्ति। अष्टमस्य प्रभाससंज्ञक वसोः पुत्रस्य नाम विश्वकर्मास्ति, अतः अयं प्रतीयते यत् अयं वसुः पुरुषार्थस्य सर्वोच्च स्थितिरस्ति। अन्यथा, प्रभास संज्ञा प्रभाषं इंगितं करोति – स्थितधीः किं प्रभाषेत किमासीत् व्रजेत किं।

     वायु पुराणे  अत्रेः निरुक्तिः अन्यप्रकारेण अस्ति –

मरीचिः प्रथमस्तत्र मरीचिभ्यः समुत्थितः।

क्रतौ तस्मिन् सुतो जज्ञे यतस्तस्मात्स वै क्रतुः ।।

अहं तृतीय इत्यर्थस्तस्मादत्रिः स कीर्त्त्यते। वायु ६५.४५/२.४.४५

 

अत्र कथनमस्ति यत् सप्तर्षिषु मध्ये प्रथमतः मरीचि ऋषेः आविर्भावं भवति, तदनन्तरं क्रतोः ऋषेः एवं तदनन्तरं तृतीय स्थाने अत्रेः ऋषेः। अतएव अत्रेः नामस्य सार्थकता अस्ति। अयं कथनं संकेतमस्ति यत् तपः करणस्य एकं प्रकारं मरीचेः साधना अस्ति। मरीचेः साधनायां भागवतपुराणानुसारेण देवक्याः षड्गर्भ संज्ञकानां पुत्राणां जननं भवति येषां नामानि स्मर, उद्गीथ, पतङ्ग, परिष्वङ्ग, क्षुद्रभृद् एवं घृणिः सन्ति। तान् कंसः हन्ति। तदोपरि देवक्याः सप्तम एवं अष्टम पुत्राणां आविर्भावं भवति। अयं साधनायाः एकं प्रकारमस्ति। अयं प्रतीयते यत् मरीचि – मारीच साधनायां मृगमरीचिकायाः संभावना अधिकमस्ति। द्वितीयं प्रकारं क्रतोः साधनायाः अस्ति। क्रतोः पुत्राः षष्टिसहस्राः वालखिल्याः सन्ति। वाल अर्थात् परिक्षिप्त ऊर्जा, असंहत ऊर्जा। यज्ञे तेषां कार्यं इध्महरणं अस्ति। यस्य यस्य प्रकारस्य इध्मस्य आवश्यकता इन्द्रियेभ्यः भवति, तस्य तस्य इध्मस्य आहरणं तेषां माध्यमे भविष्यति। क्रतुः कः भवति, अयं अन्वेषणीयः। सामान्य धारणानुसारेण यस्यां क्रियायां फलस्य उत्पत्तिः भवति, तस्य क्रतु संज्ञा भवति। यस्य क्रियायाः फलस्य भोगकरणं अनिवार्यं नास्ति, तस्य संज्ञा यज्ञः भवति।

लेखन – भाद्रपद शुक्ल अष्टमी, विक्रम संवत् २०७३(८-९-२०१६ई.)

 

This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free