पुराण विषय अनुक्रमणिका(अ-अनन्त) Purana Subject Index

Angaara - Angaaraka

अङ्गार

टिप्पणी : ऋग्वेद १०.३४.९ तथा शतपथ ब्राह्मण ५.३.१.१० में अक्षों/पांसों की पराकाष्ठा को दिव्य अङ्गारों की संज्ञा दी गई है जो शीतल होते हुए भी हृदय को जला देते हैं। जैमिनीय ब्राह्मण १.४५ तथा शतपथ ब्राह्मण १४.९.१.१२, गोपथ ब्राह्मण १.३.१३ में चार दिशाओं की अग्नियों में आहुति पडने से उत्पन्न अङ्गारों, अर्चि, धूम इत्यादि का वर्णन किया गया है। तैत्तिरीय ब्राह्मण ३.२.८.१० तथा काठक संहिता ३१.७ में अङ्गार द्वारा अप के पतन पर एकत, द्वित व त्रित के जन्म का उल्लेख है। जैमिनीय ब्राह्मण ३.२६३ तथा ऐतरेय ब्राह्मण ३.३४ में अङ्गारों से अङ्गिरसों व बृहस्पति के जन्म का उल्लेख है। अभिधान राजेन्द्र कोश के अनुसार राग-द्वेष वाला आहार लेने पर अङ्गारों के साथ धूम भी उत्पन्न होता है। काठक संहिता ६.७ के अनुसार स्थूल अङ्गार ऋतु और लघु अङ्गार अर्धमासों के रूप हैं। छान्दोग्य उपनिषद २.१२.१ में साम गान में हिंकार, प्रस्ताव आदि में प्रतिहार कर्म को अङ्गारों की उपमा दी गई है।

प्रथम प्रकाशन : १९९४ ई.

अग्नि धधकता है तो लपट उठती है और अंगारे बनते हैं। अग्नि जिसे जलाता है, वह अंगारा बनता है। जिस शरीर में आत्मा का वास होता है, उसे आत्मा तप में जला कर अंगारा बना देता है। आत्मज्ञानी का शरीर, उसका व्यक्तित्व आभा-प्रभामय हो उठता है। - डा. अभयदेव शर्मा, वेद सविता, वर्ष३३/१, फरवरी २०१३, पृष्ठ१८

संदर्भ

नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते ।
दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥ऋ. १०.३४.

* अधिदेवनं वाऽअग्निः। तस्यैतेऽअङ्गाराः - यदक्षाः। - मा.श. ५.३.१.१०

एष वा अग्निर वैश्वानरो य एष तपति। तस्य रात्रिस् समिद् अहर् ज्योती रश्मयो धूमो नक्षत्राणि विष्फुलिङ्गाश् चन्द्रमा अङ्गाराः। तस्मिन्न् एतस्मिन् अग्नौ वैश्वानरे ऽहरहर् देवा अमृतम् अपो जुह्वति। तस्या आहुतेर् हुतायै सोमो राजा संभवति॥ स्तनयित्नुर् एवाग्निर् वैश्वानरः। तस्य द्यौस् समिद् विद्युज् ज्योतिर् अभ्राणि धूमो ह्लादनयो विष्फुलिङ्गा अशनिर् अङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवास् सोमं राजानं जुह्वति। तस्या आहुतेर् हुतायै वृष्टिस् संभवति॥ पृथिव्य् एवाग्निर् वैश्वानरः। तस्यान्तरिक्षं समिद् अग्निर् ज्योतिर् वायुर् धूमो मरीचयो विष्फुलिङ्गा दिशो ऽङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा वृष्टिं जुह्वति। तस्या हुतेर् हुताया अन्नं संभवति॥पृथिव्य् एवाग्निर् वैश्वानरः। तस्यान्तरिक्षं समिद् अग्निर् ज्योतिर् वायुर् धूमो मरीचयो विष्फुलिङ्गा दिशो ऽङागाराः. तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा वृष्टिं जुह्वति। तस्या आहुतेर् हुताया अन्नं संभवति॥
पुरुष एवाग्निर् वैश्वानरः। तस्य वाक् समिच् चक्षुर् ज्योतिः प्राणो धूमो मनो विष्फुलिङ्गाश् श्रोत्रम् अङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा अन्नं जुह्वति। तस्या आहुतेर् हुतायै रेतस् संभवति॥स्त्रियो वा अग्निर् वैश्वानरः। तस्योपस्थं समिद् योनिर् ज्योतिर् इष्या धूमो ऽभिनन्दो विष्फुलिङ्गास् संस्पर्शो ऽङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा रेतो जुह्वति। तस्या आहुतेर् हुतायै पुरुषस् संभवति॥सो ऽत्र पञ्चम्यां विसृ्ष्ट्यां पुरुषो देवेभ्यो जायते। पञ्चम्यां विसृष्ट्यां दिव्या आपः पुरुषवाचो वदन्ति। - जैब्रा १.४५

अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधन- छा.उ. २.१२.१

असौ वै लोकोऽग्निर्गौतम। तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति

पर्जन्यो वा अग्निर्गौतम। तस्य संवत्सर एव समिदभ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं जुह्वति तस्या आहुतेर्वृष्टिः सम्भवति

अयं वै लोकोऽग्निर्गौतम। तस्य पृथिव्येव समिद्वायुर्धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुतेरन्नं सम्भवति

पुरुषो वा अग्निर्गौतम। तस्य व्यात्तमेव समित्प्राणो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवतियोषा वा अग्निर्गौतम। तस्या उपस्थ एव समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेः पुरुषः सम्भवति स जायते स जीवति यावज्जीवत्यथ यदा म्रियतेऽथैनमग्नये हरन्ति माश १४.९.१.[१६]

सभस्मकम् आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचो ऽङ्गारान् उद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात् गोब्रा १.३.१३

ते देवा अग्नौ तनूः सं न्यदधत । तस्मादाहुः । अग्निः सर्वा देवता इति । सोऽङ्गारेणापः । अभ्यपातयत् । तत एकतोऽजायत । स द्वितीयमभ्यपातयत्
ततो द्वितोऽजायत । स तृतीयमभ्यपातयत् । ततस्त्रितोऽजायत । यदद्भ्योऽजायन्त । तदाप्यानामाप्यत्वम् । तैब्रा ३.२.८.११

ते देवास्तन्नाविन्दन्त यस्मिन् यज्ञस्य क्रूरं मार्क्ष्यामह इति सोऽग्निरब्रवीदहं वस्तं जनयिष्यामि यस्मिन् यज्ञस्य क्रूरं मार्क्ष्यध्य इति सोऽपोऽङ्गारेणाभ्यपातयत् तत एकतोऽजायत द्वितीयं ततो द्वितस्तृतीयं ततस्त्रितो – काठ.सं ३१.७

अङ्गारक

टिप्पणी : जैमिनीय ब्राह्मण १.४५ तथा शतपथ ब्राह्मण १४.९.१.१२ में चार दिशाओं? में चार प्रकार की अग्नियों में आहुति से उत्पन्न अङ्गारों व अङ्गारक ग्रह की उत्पत्ति में साम्य प्रतीत होता है। अङ्गों के अङ्गार बनने पर उत्पन्न रस से अङ्गिरस की उत्पत्ति(जैमिनीय ब्राह्मण ३.२६३) को पुराणों की रूप प्राप्ति कह सकते हैं।

प्रथम प्रकाशन : १९९४ ई.

 

अङ्गारका

स्कन्दपुराणे ३.१.३९.५५ कथनमस्ति यत् अगस्त्यऋषेः शापेन घृताची अप्सरा अङ्गारका राक्षसी भवति। सा राक्षसी अगस्त्य – शिष्य श्वेतस्य तपसि बाधा भवति। श्वेतः वायव्यास्त्रोपरि शिलायाः आरोपणं कृत्वा तं अङ्गारकोपरि मुञ्चति। अनेन अङ्गारका राक्षसीरूपं विहाय घृताची भवति। वाल्मीकिरामायणे ४.४१.२६ कथनमस्ति यत् अङ्गारका राक्षसी छायां गृहीत्वा प्राणिनां भक्षणं करोति - अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी। शतपथब्राह्मणे ५.३.१.१० कथनमस्ति - अधिदेवनं वाऽअग्निः। तस्यैतेऽअङ्गाराः - यदक्षाः। पृथिव्योपरि ये प्राणिनः सन्ति, तेषां इन्द्रियाणि अक्षाः सन्ति, न अश्वाः (द्र. अक्षोपरि टिप्पणी)। वेदस्य कथनमस्ति – अक्षैर्मा दीव्यः, कृषिमित् कृषस्व (ऋ. १०.३४.१३)। एतानि इन्द्रियाणि द्यूतक्रीडायाः अक्षाः सन्ति, ब्रह्माण्डे आकस्मिकतायाः सिद्धान्तस्य पोषकाः सन्ति, न कारण-कार्य सिद्धान्तस्य। शतपथब्राह्मणे यः कथनमस्ति यत् अङ्गाराः अक्षाः सन्ति, अयं आदर्शस्थितिः अस्ति। अङ्गारेण सह धूमः, भस्मः अपि वर्तमाना अस्ति। अयं पापस्य फलस्वरूपेण अस्ति। उदाहरणार्थं, चक्षुरिन्द्रियस्य या शक्तिः गृध्रं प्राप्ता अस्ति, तत् मनुष्यस्य अधिकारे नास्ति। कथितुं शक्यन्ते यत् अक्षस्य यः ऊनत्वं अस्ति, तत् सर्वं छायारूपः अस्ति। अङ्गारकाराक्षस्याः भोजनं अयं छाया अस्ति। सा केनापि प्रकारेण अस्याः छायायाः भक्षणं कृत्वा अस्याः रूपान्तरणं करोति। अपि च, ये इन्द्रियात्मकाः अक्षाः सन्ति, तेषां जननं केन प्रकारेण भवति। अनुमानमस्ति यत् या अस्थिमज्जा, बोनमैरो अस्ति, तस्याः अस्थिभ्यः क्षरणं भवति। तत् सर्वदेहव्यापारस्य प्रेरकाशक्तिः अस्ति। वैदिकवाङ्मये अस्थिमज्जायाः संज्ञा घृतमस्ति (सुरोदधिश्च श्लेष्मस्थः मज्जायां घृतसागरः ॥ गरुडपुराणे २.३२.११५ )। वैदिक-पौराणिक वाङ्मये मज्जायाः क्षरणस्य संज्ञा घृताची (घृतस्य अञ्चनं, सेचनम्) अस्ति। घृतस्य अञ्चनेन केन प्रकारेण अक्षाणां अश्वरूपे रूपान्तरणं भवेत्, अयं विचारणीयमस्ति। द्र. घृताची उपरि टिप्पणी।

टिप्पणी : जैमिनीय ब्राह्मण १.४५ में अशनि को अङ्गार कहा गया है। अशनि अर्थात् शनि का विलोम। शनि छाया ग्रह है। शनि का कार्य मृत्यु समय में आत्मा के तैजस सत्त्व मात्र को ग्रहण करके प्रयाण कराना है। यदि अङ्गों में पहले ही अङ्गार बन चुके हों तो शनि अपना कार्य नहीं कर पाएगा। अङ्गों की अविकसित स्थिति अङ्गारका प्रतीत होती है। अथवा अङ्गों के दूषित रस का भक्षण करने वाली अङ्गारका राक्षसी हो सकती है।

प्रथम प्रकाशन : १९९४ ई., संशोधन – २१-५-२०२१ ई.

 

 

 

This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free