पुराण विषय अनुक्रमणिका(अ-अनन्त) Purana Subject Index

Aghora -Anka - Ankusha अघोर - अंक - अंकुश

 अघोर

टिप्पणी : शुक्ल यजुर्वेद १६.२ में रुद्र के अघोर तनु का उल्लेख है। इसके अतिरिक्त, अथर्ववेद ७.६२.१, १४.२.१२ तथा १४.२.१७ में अघोर चक्षु होने का उल्लेख है। बृहज्जाबालोपनिषद १.५ में अघोर से क्रमशः वह्नि, विद्या, रक्तवर्णा सुरभि व गोमय भस्म उत्पन्न होने का उल्लेख है। नारद पूर्वतापिन्युपनिषद १.३ में अघोर को ओंकार की अकारादि मात्राओं में मकार कहा गया है।

प्रथम प्रकाशन : १९९४ ई.

 

अंक

टिप्पणी : अथर्ववेद १.१२.२ के आधार पर प्रतीत होता है कि शरीर के अंगों में ज्योति उत्पन्न होने पर किसी प्रकार के अंक/चिह्न/लक्षण उत्पन्न होते हैं। ऋग्वेद ४.४०.४ के अनुसार दधि बिखेरने वाले अश्व के पथ में अंक बिखेरते हैं? ऋग्वेद १.१६२.१३ में भी अंकों को अश्व का भूषण कहा गया है। अथर्ववेद ७.१२०.१ में अलक्ष्मी नाश के लिए अयोमय अंक का उपयोग किया जाता है। ऋग्वेद ३.४५.४ में इन्द्र से कहा गया है कि वह अंकी की भांति वृक्ष के पक्व फल को धुनकर वसु ग्रहण करे।

प्रथम प्रकाशन : १९९४ ई.

यन्नीक्षणं माँस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।
ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परि भूषन्त्यश्वम् ॥१.१६२.१३

आ नस्तुजं रयिं भरांशं न प्रतिजानते । वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥३.४५.

उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः ॥३॥

उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत् ॥ऋ. ४.४०.

अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम । अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥शौअ १.१२.

प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत । अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥शौअ. ७.१२०.

त्वेषं वयं रुद्रं यज्ञसाधमङ्कुं कविमवसे निह्वयामहे । आरे अस्मद्दैव्यं हैडो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ।। - काठ.सं. ४०.११

त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे । आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥ऋ. १.११४.

  

 

अंकुश

पुराणेषु निर्देशमस्ति (पद्मपुराणम् ६.२२४.७४) यत् देहस्य अङ्गे-अङ्गे इष्टदेवस्य मुद्राङ्कनं भवेत्। अङ्कशब्दस्य निरुक्तिः अकि – लक्षणे धातु उपरि आधृता अस्ति। अयं प्रतीयते यत् अङ्कनस्य एकः परिणामः अङ्कुरणं अस्ति (योगवासिष्ठ ४.३३.३६ अनुसारेण अहंकारस्य अंकुरणं भवति)।  द्वितीयः विकल्पः अङ्कुशः अस्ति – अङ्कुरणस्य बाधनम्। यदि अङ्कुरणस्य प्रक्रियायाः बाधनं भवति, तदा अंकुरणे यस्याः शक्त्याः व्ययं भवति, तस्याः शक्त्यायाः उपयोगं अन्यत्र कर्तुं शक्यन्ते।  अङ्कुशस्य एकं उपयोगं भूमिकर्षणे भवति, अन्यः हस्त्यादीनां वशीकरणे। अङ्कु – शं। अङ्कुशस्य दीर्घीकरणेन  किं तात्पर्यं अस्ति, अन्वेषणीयः।

ऋग्वेदे १०.१३४. उल्लेखमस्ति यत् मन्तुमः, विवेकयुक्तजनः दीर्घं अंकुशं धारयति एवं अजः पूर्वेण पदा वयां धारयति इत्यादि। अत्र अजस्य उल्लेखस्य किं उद्देश्यमस्ति। लक्ष्मीनारायणसंहिता १.५२.९६ अनुसारेण यः धान्यः पुराणं भूत्वा अङ्कुरणाय अयोग्यं भवति, तस्य संज्ञा अजः अस्ति। वयाशब्दस्य भाष्यं वृक्षः कृतमस्ति, किन्तु अन्यः संभावितार्थः पक्षी अस्ति। श्येनसाम्नः रचना अस्मिन्नेव ऋच्योपरि आधृता अस्ति।

 

 

टिप्पणी : ऋग्वेद ८.१७.१० में इन्द्र के अंकुश के दीर्घ होने व वसु प्रदान करने की कामना की गई है। ऋग्वेद १०.१३४.६ में दीर्घ अंकुश से मन को वश में करने वाली शक्ति प्राप्त करने का उल्लेख है। ऋग्वेद १०.४४.९ में सुकृत रूपी अंकुश से हाथियों आदि को पीडित करने का उल्लेख है। अथर्ववेद ६.८२.३ में बृहद् हिरण्यय अंकुश से उत्पन्न जाया को प्राप्त करने का उल्लेख है। मुक्तिकोपनिषद २.४४ में चित्त रूपी हाथी पर जय प्राप्त करने के लिए अध्यात्म विद्या, साधु संगति, वासना त्याग आदि युक्तियों को अंकुश कहा गया है।

 

संदर्भाः

दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि । यजमानाय सुन्वते ॥ऋ. ८.१७.१०

इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ्छफारुजः । अस्मिन्सु ते सवने अस्त्वोक्यं सुत इष्टौ मघवन्बोध्याभगः ॥१०.४४.

दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । पूर्वेण मघवन्पदाजो वयां यथा यमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१०.१३४.

यस्तेऽङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः । तेना जनीयते जायां मह्यं धेहि शचीपते ॥शौअ. ६.८२.

 

अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः ।

अध्यात्मविद्याधिगमः साधुसंगतिरेव च ॥ ४४॥

वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् ।

एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥ ४५॥

सतीषु युक्तिष्वेतासु हठान्नियमन्ति ये ।

चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः ॥ ४६॥

विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् ।

 

ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ॥ मुक्तिकोपनिषत्  २.४७

This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free