पुराण विषय अनुक्रमणिका(अ-अनन्त) Purana Subject Index

Agnihotra references अग्निहोत्र संदर्भ

 अग्निहोत्र

संदर्भ

*यो वा अग्निहोत्रं वैश्वदेवं षोडशकलं पशुषु प्रतिष्ठितं वेद ऐ.ब्रा. ५.२६

*तस्मादपत्नीकोऽप्यग्निहोत्रमाहरेत्। - ऐ.ब्रा. ७.९

*याव॑दग्निहो॒त्रमासीत्तावा॑नग्निष्टो॒मो - - - तै.सं. १.६.९.१

*यज्ञमुखं वाऽअग्निहोत्रम्। - तै.सं. १.६.१०.२

*घर्मो वा एष प्रवृज्यते यदग्निहोत्रम्। - तै.ब्रा. २.१.३.२, काठक सं. ६.३

*एष वा अग्निहोत्रस्य स्थाणुर्यत् पूर्वाहुतिः। - तै.ब्रा. २.१.४.३

*किं देवत्यमग्निहोत्रमिति वैश्वदेवमिति ब्रूयात् तै.ब्रा. २.१.४.६

*असँँस्थितो वा एष यज्ञो यदग्निहोत्रम्। - तै.ब्रा. २.१.४.९

*अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः। किं प्रा॑यणमग्निहो॒त्रमिति॑। व॒त्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम्। अ॒ग्नि॒हो॒त्रं य॒ज्ञानाम्। - तै.ब्रा. २.१.५.१

*अग्नेर्हुतादजनीति। तदग्निहोत्रस्याग्निहोत्रत्वम्। - तै.ब्रा. २.१.६.३

*गौर्वा अग्निहोत्रम्। - तै.ब्रा. २.१.६.३

*सर्व्वाभ्यो वा एष देवताभ्यो जुहोति योऽग्निहोत्रं जुहोति। - तै.ब्रा. २.१.८.३

*अग्निहोत्रं वै दशहोतुर्निदानम्। - तै.ब्रा. २.२.११.६

*रेतो वा एतद् वाजिनमाहिताग्नेः यदग्निहोत्रम्। - तै.ब्रा. ३.७.३.६

*सूर्यो ह वा अग्निहोत्रम्। - मा.श. २.३.१.१

*नौर्ह वाऽएषा स्वर्ग्या यदग्निहोत्रं तस्याऽएतस्यै नावः स्वर्ग्याया आहवनीयश्चैव गार्हपत्यश्च नौमण्डे ऽअथैष एव नावाजो यत्क्षीरहोता। - मा.श. २.३.३.१५

*स यो हैवं विद्वानग्निहोत्रं च जुहोति दर्शपूर्णमासाभ्यां च यजते मासि मासि  हैवास्याश्वमेधेनेष्टं भवति। - मा.श. ११.२.५.५

*किमिति (अग्निहोत्रम्) पय एवेति। यत्पयो न स्यात् केन जुहुया इति व्रीहियवाभ्यामिति यदु व्रीहियवौ न स्यातां केन जुहुया इति या अन्या ओषधय इति यदन्या ओषधयो न स्युः केन जुहुया इति या आरण्या ओषधय इति यदारण्या ओषधयो न स्युः केन जुहुया इति वानस्पत्येनेति यद्वानस्पत्यं न स्यात्केन जुहुया इत्यद्भिरित यदापो न स्युः केन जुहुया इति। स होवाच। न वाऽइह तर्हि किं चनासीदथैतदहूयतैव सत्यँँ श्रद्धायामिति। - मा.श. ११.३.१.२

*प्राण एव अग्निहोत्रम्। - मा.श. ११.३.१.८

*षण्मिथुनब्राह्मणम्यो ह वा अग्निहोत्र षण्मिथुनानि वेद। मिथुनेन मिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिः। यजमानश्च पत्नी च तदेकं मिथुनम्। तस्मादस्य पत्नीवदग्निहोत्रं स्यात्। एतन्मिथुनमुपाप्नवानीति। वत्सश्चाग्निहोत्री च तदेकं मिथुनम्। तस्मादस्य पुंवत्साऽग्निहोत्री स्यात्। एतन्मिथुनमुपाप्नवानीति। स्थाली चांगाराश्च तदेकं मिथुनम्। स्रुक् च स्रुवश्च तदेकं मिथुनम्। आहवनीयश्च समिच्च तदेकं मिथुनम्। आहुतिश्च स्वाहाकारश्च तदेकं मिथुनम्। - मा.श. ११.३.२.१

यह अन्वेषणीय है कि अग्निहोत्र में मिथुन को इतना महत्त्व क्यों दिया गया है। हो सकता है कि मिथुन से तात्पर्य कार्य-कारण से हो। जहां कार्य-कारण की भी प्रतीति नहीं होती, सब घटनाएं केवल द्यूत प्रतीत होती हैं, वह स्थिति अग्निहोत्र से भी नीचे है। कार्य-कारण की स्थिति को सत्य स्थिति कहा जा सकता है(कलियुग में धर्मरूप वृषभ का केवल सत्य पाद शेष रह जाता है)।

*एतद्वै जरामर्यँँ सत्त्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यन्ते मृत्युना वा मा.श. १२.४.१.१

*स्वर्ग्यं वा एतद्यदग्निहोत्रम्। - मा.श. १२.४.२.७

*मुखं वाऽएतद्यज्ञानां यदग्निहोत्रम्। - मा.श. १४.३.१.२९

*अग्नेर्वै गुप्त्या ऽग्निहोत्रँँ हूयते, यत्सायं जुहोति तेनैनं रात्र्यै रमयति, यत्प्रातस्तेनाह्ने। - काठक सं. ६.१

*ब्रह्माजुहोत् सत्यमजुहोदमुमेव तदादित्यमजुहोदेष ह्येवाग्निहोत्रम्। - काठ.सं. ६.१

*यदि पयो न विन्देदाज्येन (अग्निहोत्रं) जुहुयात् तद्ध्यप्रतिषेक्यम् अपशव्यमीश्वरम् अस्याशान्तँँ शुचा पशून्निर्दहः। - काठ.सं. ६.३

*यदि पयो न विन्देद्यवाग्वा(अग्निहोत्रं) जुहुयात् तद्धि प्रतिषेक्यँँ शान्तं मिथुनं पशव्यमापश्च तण्डुलाश्च। - काठ.सं. ६.३, कपिष्ठल कठ सं. ४.२

*हविर्वा एतद् यद् अग्निहोत्रम्। - काठ.सं. ६.४

*यद्यवाग्वाग्निहोत्रं जुहोत्यमुमेव तदादित्यं जुहोत्येष(आदित्यः) ह्येवाग्निहोत्रम्। - काठ.सं. ६.३

*अग्नौ ज्योतिर्ज्योतिरग्ना इति सायमग्निहोत्रं जुहुयाद्गर्भिण्या वाचा गर्भं दधाति मिथुनया वाचा गर्भं दधाति सूर्यो ज्योतिर्ज्योतिस्सूर्य इति प्रातस्तं गर्भिण्या वाचा मिथुनया प्रजनयति यन्निरुक्तं चानिरुक्तं च तन्मिथुनं यद्यजुषा च मनसा च तन्मिथुनं काठ.सं. ६.५

*यज्जुहोति तद्देवानां यदुद्दिशति तेन रुद्रँ शमयति यन्निमार्ष्टि तत् पितॄणां यत् प्राश्नाति तन्मनुष्याणां तस्मात् अग्निहोत्रं वैश्वदेवमुच्यते। - काठक सं. ६.५

*इध्मो वा एषोऽग्निहोत्रस्य यत् समित् काठ.सं. ६.५

*अम्नः सूर्ये निम्रुक्ते सायमग्निहोत्रं जुहुयात्। उपोदयँँ सूर्यस्य प्रातः। - काठक सं. ६.५

*अग्नये चैव सायं(जुहोमि), प्रजापतये चेत्यब्रवीत्, सूर्याय च प्रातः प्रजापतये चेति। - काठक सं. ६.६

*न राजन्यस्याग्निहोत्रमस्त्यव्रत्यो हि स हन्ति व्रतम्। - काठ.सं. ६.६

*उद्भूतिर्वा एतत् प्रभूतिर्यदग्निहोत्रम्। - काठ.सं. ६.७

*प्रजननं वा एतद् यदग्निहोत्रम्, अग्निः प्रजनयिता। - काठ.सं. ६.७

*भूर्भुवः स्वरग्नौ ज्योतिर्ज्योतिरग्ना इत्यग्निहोत्रं जुहुयात्। - काठ.सं. ६.७

*यर्ह्ययं (रुद्रः) देवाः प्रजा अभिमन्येत सजूर्जातवेदो दिवा पृथिव्या हविषो वीही स्वाहेति द्वादश रात्रीरग्निहोत्रं जुहुयात्। - काठ.सं. ६.७, कपि.कठ सं. ४.६

*रेतो वा एतद् यदग्निहोत्रम्। - काठ.सं. ६.७

*सृष्टिर् वा एतद्यदग्निहोत्रम्। - काठ.सं. ६.७

*सायमहुतेऽग्निहोत्रेऽग्निहोत्रिणा नाशितव्यं - - - प्रातरहुते नाशितव्यं। - मै.सं. १.५.७

*सददि वा एष ददाति योऽग्निहोत्रं जुहोति। - मै.सं. १.५.१२

*अग्नये वा एतद् (अग्निहोत्रं) धृत्यै गुप्त्यै हूयते, यत् सायं जुहोति रात्र्यै तेन दाधार, यत्प्रातरह्ने तेन। - मै.सं. १.८.१

*स्वा ह्येनं वागभ्यवदत् , तत् अग्निहोत्रे स्वाहाकारः। - मै.सं. १.८.१

*होत्रा वै देवेभ्योऽपाक्रामन्नग्निहोत्रे भागधेयमिछमाना यदग्निहोत्रमित्याह तेन होत्रा आभजति तेनैना भागिनीः करोत्येषा वा अग्रेऽग्ना आहुतिराहूयत तदग्निहोत्रस्याग्निहोत्रत्वम्। - मै.सं. १.८.१

*अग्निहोत्रे वै सर्वे यज्ञक्रतवः। - मै.सं. १.८.६

*योऽग्निहोत्रं जुहोति स हविष्मान्। - मै.सं. १.८.६

*ब्राह्मणस्यैव(अग्निहोत्रम्) होतव्यम् - - - अथो य ऋतमिव सत्यमिव चरेत् तस्य होतव्यमनुसन्तत्यै। - मै.सं. १.८.७

*अग्निहोत्रं वै दशहोता। - मै.सं. १.९.५

*आयुषे कमग्निहोत्रँँ हूयते सर्वमायुरेति य एवं वेद मै.सं. १.९.५

*द्विर्ह्यग्निहोत्रँँ हूयते मै.सं. ३.६.१०

*यदग्निहोत्रमासीत्तद् व्रतमुपायँँस्तमाद् द्वि व्रतेन भवितव्यम्। - मै.सं. ३.६.१०

*अग्निहोत्रेण वै देवाः स्वर्गं लोकमायन्। - काठक संकलन ५६

*अग्निहोत्रेऽश्वमेधस्याप्तिः। - काण्व श.ब्रा. ३.१.८.२

*सोऽमृतत्वं गच्छति य एवं विद्वानग्निहोत्रं जुहोति। - जै.ब्रा. १.२

*तद्व वा अपराजितं यदग्निहोत्रम्। न ह वै पराजयते य एवं वेद। - जै.ब्रा. १.४

*तदेतदपर्यन्तं यद् अग्निहोत्रम्। - जै.ब्रा. १.४

*ब्रह्म वा अग्निहोत्रम्। - जै.ब्रा. १.५

*अन्नं वा अग्निहोत्रम्। - जै.ब्रा. १.६

*तदेतत् प्राजापत्यं(वैश्वदेवम्) यदग्निहोत्रम्। - जै.ब्रा. १.६

*सर्वस्मात्पाप्मनो निर्मुच्यते स य एवं विद्वानग्निहोत्रं जुहोति। - जै.ब्रा. १.९

*तस्मादाहुः प्राणोऽग्निहोत्रमिति। - जै.ब्रा. १.२०

*रौद्रं गवि (पयः) वायव्यमुपसृष्टम् आश्विनं दुह्यमानम् अग्नीषोमीयं दुग्धं पौष्णाः प्रेन्दवो मैत्रश्शरो वारुणमधिश्रितं वैष्णवं प्रतिष्ठाप्यमानं वैश्वदेवमुन्नीतं सवितुः प्रक्रान्तं द्यावापृथिव्योरुपसन्नम् इन्द्राग्न्योः पूर्वाहुतिः प्रजापतेरुत्तरा। तदेतत्सप्तदशमग्निहोत्रम्। - जै.ब्रा. १.२१

*त्रयोऽग्निहोत्रे स्थाणव इति ह स्माह शाण्डिल्यः। यदप्रदीप्तायां समिधि जुहोति स स्थाणुः। यदेनामपराध्नोति स स्थाणुः यदेने संसृजति स स्थाणुः। - जै.ब्रा. १.२१

*तद्वै तदग्निहोत्रं त्र्यहमेव पयसा जुहुयात्। तद्वा अग्निष्टोमस्य रूपम्। - जै.ब्रा. १.३८

*न वै किलान्यत्राग्निहोत्राल्लोकजित्या अवकाशोऽस्ति। - जै.ब्रा. १.४४

*दीर्घसत्त्रं ह वा एत उपयन्ति येऽग्निहोत्रं जुह्वति। एतद्ध वै सत्त्रं जरामूरीयम्। जरया वा ह्येवास्मान्मुच्यते मृत्युना वा। - जै.ब्रा. १.५१

*तद्वै तदग्निहोत्रं त्र्यहमेव दध्ना जुहुयात्. तद्वै वाजपेयस्य रूपम्। - जै.ब्रा. १.३८

*प्राजापत्यम् अग्निहोत्रम्। - जै.ब्रा. १.६०

*अथ ह ततः पुराऽहोरात्रे संश्लिष्टे एवासतुरव्याकृते, ते उ अग्निहोत्रेण एव व्याकृते। - जै.ब्रा. १.२१२

*तद्यद्दीक्षोपसत्सु स्वाहेति व्रतयति तेनास्य दीक्षोपसत्स्वनन्तरितमग्निहोत्रं भवति। यदुपाँँश्वन्तर्यामावुदितेऽन्यं जुह्वत्यनुदितेऽन्यं, तेन सुत्यायाम्। - जै.ब्रा. २.३८

*तदेतद्वैराजं दशविधमग्निहोत्रं भवति, तस्य प्राण एवाहवनीयोऽपानो गार्हपत्यो व्यानोऽन्वाहार्यपचनो मनो धूमो मन्युरर्चिर्दन्ता अङ्गाराश्श्रद्धा पयो वाक् समित् सत्यमाहुतिः प्रज्ञात्मा स रसः। - शां.आ. १०.८

*दुग्धेन सायं प्रातरग्निहोत्रं जुहुयात्। - कौ.ब्रा. ४.१४

*यवाग्वैव सायंप्रातरग्निहोत्रं जुहुयात्। - कौ.ब्रा. ४.१४

*यत्पयसाग्निहोत्रं जुहोत्यममुमेव तदादित्यं जुहोति। - कपिष्ठल कठ सं. ४.२

*यज्जुहोति तद्देवानाम्। यन्निमार्ष्टि तत्पितॄणाम्। यत् प्राश्नाति तन्मनुष्याणाम्। तस्मादग्निहोत्रं वैश्वदेवमुच्यते। - कपिष्ठल कठ सं. ४.४

*अधिवृक्षसूर्य आविःसूर्ये वा धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय गार्हपत्यमभिमन्त्रयते सुगार्हपत्य इति। अथैनं बोधयत्युद्बुध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते संसृजेथामयं च। अस्मिन्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदतेति। उद्धरेत्येव सायमाह यजमानः। उद्धरेति प्रातः। - आप.श्रौ.सू. ६.१.२

*स्वयं यजमान इध्मानाहरति विश्वदानीमाभरन्तो नातुरेण मनसा। अग्ने मा ते प्रतिवेशा रिषामेत्येतया। यदग्ने यानि कानि चेत्येताभिः पञ्चभिः प्रतिमन्त्रमग्निषु महत इध्मानादधाति। आहवनीये वर्षिष्ठम्। - आप.श्रौ.सू. ६.२.२

*वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैर्ऋत्विग्भिरुद्धरामीति गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरति। - आप.श्रौ.सू. ६.२.६

 

 

 

  

This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free