पुराण विषय अनुक्रमणिका(अ-अनन्त) Purana Subject Index

Atharva - Adaabhya- Aditi - Adbhuta

अथर्वा

टिप्पणी : आत्मा के दो रूप हैं पिता और पुत्र या गुरु और शिष्य। अहंकार को धारण करने वाला मन पुत्र है और उससे सूक्ष्म अथर्वा पिता। अथवा मनोमय कोश का आत्मा शिष्य है और विज्ञानमय कोश का आत्मा गुरु। विज्ञानमय कोश में आत्मा का रूप अथर्वा कहलाता है। अथर्वा अर्थात् अथ-अर्वाक्, अब विज्ञानमय से नीचे के कोशों में अवतरण आरम्भ हो गया। मनोमय से लेकर अन्नमय कोश तक आत्मा का रूप आथर्वण कहलाता है। वह आथर्वण अपने सच्चे स्वरूप अथर्वा को भूला हुआ है। - फतहसिंह

     अथर्ववेद के बहुत से सूक्तों के ऋषि अथर्वा हैं। अथर्वशिरोपनिषद व अथर्वशिखोपनिषद भी अथर्वा शब्द की ओंकार के माध्यम से व्याख्या करते हैं।

प्रथम प्रकाशन : १९९४ ई.

अदाभ्य

वाजसनेयि संहितायां ८. कथनमस्ति - ऽदाभ्यश् च मे ऽधिपतिश् च मऋग्वेदे १०.११८.०६ कथनमस्ति - तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत। अदाभ्यं गृहपतिम्॥ अत्र अदाभ्यः गृहपतिरस्ति। अस्य युगलस्य अभिव्यक्तिः अधिपतिशब्देन भवति, यथा ब्रह्मपुराणे १.६६.१४ कथनमस्ति - नक्षत्राणां यथा सोमः सरसां सागरो यथा।..वर्णानां ब्राह्मणो यद्वद्वैनतेयश्च पक्षिणाम्।

संदर्भाः
पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः।

पवस्व धिषणाभ्यः॥ऋ. ९.०५९.०२

हे सोम त्वम् अद्भ्यः वसतीवरीभ्यः अदाभ्यः अंशुभ्यश्च पवस्व क्षर । अपि च "ओषधीभ्यः पवस्व क्षर। किंच धिषणाभ्यः ग्रावभ्यः पवस्व क्षर ॥- सा.भा.

तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत।

अदाभ्यं गृहपतिम्॥ १०.११८.०६

अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह।

गोपा ऋतस्य दीदिहि॥ १०.११८.०७

शुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म- वा.सं. ८.

अदाभ्य (ग्रह)

१. तानसुरान् ( देवाः ) आदभ्नुवस्तददाभ्यस्यादाभ्यत्वम् । मै , ,

२. तेऽब्रुवन्नदभन्न इति तदस्यादाभ्यत्वमथो यदेनान् दब्धुं नाशक्नुवस्तदस्यादाभ्यत्वम् । काठ ३०, ७॥

३. ते ( देवाः ) होचुः । अदभाम वाऽएनान् (असुरान् ) इति तस्माददाभ्यो न वै ( असुराः) नोऽदभन्निति तस्माददाभ्यो वाग्वाऽअदाभ्यः । माश ११, , ,

४. प्राणाय त्वायत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहाप्रागपागधरागुदगेतास्त्वा दिशा आधावन्तु ,। मै , ,

५. यद्वै देवा असुरान् अदाभ्येनादभ्नुवन् तदाभ्यस्यादाभ्यत्वम् । तैसं ६, , ,१ । ६. प्रजापतिर्ह वा एष यदंशुः। सोऽस्यैष आत्मैव.... वागेवादाभ्यः  । माश ११, , ,

अथ मनो ह वा अंशुः। वागदाभ्यः प्राण एवांशुरुदानोऽदाभ्यश्चक्षुरेवांशुः श्रोत्रमदाभ्यस्तद्यदेतौ ग्रहौ गृह्णन्ति सर्वत्वायैव कृत्स्नतायै११.५.९.२

अदाभ्यग्रहणम्

अग्निष्टोमे प्रातःसवने आधवनीयाऽब्ग्रहणानन्तरमदाभ्यपात्रमधस्तादुपरिष्टाद्रजत-सुवर्णरुक्माभ्यां क्रमेणावेष्ट्य तस्मिन्नंशून् निधाय होतृचमसीया अपो गृह्णाति- ' शुक्रं ते शुक्रेण गृह्णाम्यह्नो रूपेण सूर्यस्य रश्मिभिः । आऽस्मिन्नुग्रा अचुच्यवुर्दिवो धारा असश्चत इति । तदेतददाभ्यग्रहणमुच्यते ।

अदाभ्यग्रहहोमः -- अग्निष्टोमे प्रातःसवने ककुहं रूपं वृषभस्य रोचते बृहत् इति ग्रहमादायोपोत्तिष्ठति । ' सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः ' इति आहवनीयसकाशमेति । वषट्कारपथस्य दक्षिणतः प्राङ्मुखस्तिष्ठन् अन्वारब्धे यजमाने सर्वं जुहोति- यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा' इति । सोमायेदमिति यजमानः । अध्वर्युः प्रदक्षिणमावृत्य राजन्यंशून् प्रक्षिपति । ' उशिक् त्वं सोम गायत्रेण छन्दसाऽग्नेः प्रियं पाथो अपीहि ' इति प्रथममंशुं प्रक्षिपति । ' वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य प्रियं पाथो अपीहि ' इति द्वितीयम् । ' अस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथो अपीहि ' इति तृतीयम् । सोऽयमदाभ्यग्रहहोमः उच्यते । - श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोशः

पण्डित पीताम्बरदत्त शास्त्री

(राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली)

 

 

अदिति

टिप्पणी : मनुष्य व्यक्तित्व की अखण्ड इकाई का नाम अदिति और खण्डित, आसुरी इकाई का नाम दिति है। - फतहसिंह

     ऋग्वेद में ४.१८ व १०.७२ सूक्तों की ऋषिका अदिति है तथा सूक्तों ४.१८ व १०.१८५ की देवता है। अथर्ववेद में अदिति देवता के बहुत से सूक्त हैं। अथर्ववेद का एक प्रसिद्ध मन्त्र है दितिः शूर्पम् अदिति शूर्पग्राही, अर्थात् दिति छाज है जिसे अदिति पकड कर अन्न को साफ करती है।

प्रथम प्रकाशन : १९९४ ई.

 

अद्भुत

टिप्पणी : षड्-विंश ब्राह्मण के छठें अध्याय में विभिन्न अद्भुतों/उत्पातों और उनके प्रायश्चित्तों का विस्तृत वर्णन है। अद्भुत और उत्पात को समान अर्थों में लेना आश्चर्यजनक लगता है। अद्भुत में अद्भुत क्या है? शतपथ ब्राह्मण ६.६.२.१४ में सह-पुत्र अद्भुत से प्रार्थना की गई है कि वह हमारे लिए सर्पि का, घृत का द्रवण करे। ऐसा अनुमान है कि मुदिता स्थिति में यह घृत द्रवण ही अद्भुत उत्पात उत्पन्न करता होगा।

प्रथम प्रकाशन : १९९४ ई.

This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free